As a part of peer learning activity, PRIME designed a Shlok identification and recitation activity for faculty members as a part of Faculty Development Program at WISDOM, Banasthali Vidyapith. Four Shlok were shared with the participants and they had to recite it and come up with the meaning. For this visual clues were displayed.

The Shlok were related to Education, Teaching, and Learning.

 

  1. आचार्यात् पादमादत्ते पादं शिष्यः स्वमेधया । पादं सब्रह्मचारिभ्यः पादं कालक्रमेण च ॥
  2. आरोग्य बुद्धि विनयोद्यम शास्त्ररागाः । आभ्यन्तराः पठन सिद्धिकराः भवन्ति ॥
  3. श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः । ज्ञानं लब्ध्वा परां  शान्तिमचिरेणाधिगच्छति ॥
  4. तत्कर्म यन्न बन्धाय सा विद्या या विमुक्तये | आयासायापरं कर्म विद्याऽन्या शिल्पनैपुणम् ॥